Declension table of ?phalāmla

Deva

NeuterSingularDualPlural
Nominativephalāmlam phalāmle phalāmlāni
Vocativephalāmla phalāmle phalāmlāni
Accusativephalāmlam phalāmle phalāmlāni
Instrumentalphalāmlena phalāmlābhyām phalāmlaiḥ
Dativephalāmlāya phalāmlābhyām phalāmlebhyaḥ
Ablativephalāmlāt phalāmlābhyām phalāmlebhyaḥ
Genitivephalāmlasya phalāmlayoḥ phalāmlānām
Locativephalāmle phalāmlayoḥ phalāmleṣu

Compound phalāmla -

Adverb -phalāmlam -phalāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria