Declension table of ?phalākāṅkṣā

Deva

FeminineSingularDualPlural
Nominativephalākāṅkṣā phalākāṅkṣe phalākāṅkṣāḥ
Vocativephalākāṅkṣe phalākāṅkṣe phalākāṅkṣāḥ
Accusativephalākāṅkṣām phalākāṅkṣe phalākāṅkṣāḥ
Instrumentalphalākāṅkṣayā phalākāṅkṣābhyām phalākāṅkṣābhiḥ
Dativephalākāṅkṣāyai phalākāṅkṣābhyām phalākāṅkṣābhyaḥ
Ablativephalākāṅkṣāyāḥ phalākāṅkṣābhyām phalākāṅkṣābhyaḥ
Genitivephalākāṅkṣāyāḥ phalākāṅkṣayoḥ phalākāṅkṣāṇām
Locativephalākāṅkṣāyām phalākāṅkṣayoḥ phalākāṅkṣāsu

Adverb -phalākāṅkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria