Declension table of ?phalādhyakṣa

Deva

MasculineSingularDualPlural
Nominativephalādhyakṣaḥ phalādhyakṣau phalādhyakṣāḥ
Vocativephalādhyakṣa phalādhyakṣau phalādhyakṣāḥ
Accusativephalādhyakṣam phalādhyakṣau phalādhyakṣān
Instrumentalphalādhyakṣeṇa phalādhyakṣābhyām phalādhyakṣaiḥ phalādhyakṣebhiḥ
Dativephalādhyakṣāya phalādhyakṣābhyām phalādhyakṣebhyaḥ
Ablativephalādhyakṣāt phalādhyakṣābhyām phalādhyakṣebhyaḥ
Genitivephalādhyakṣasya phalādhyakṣayoḥ phalādhyakṣāṇām
Locativephalādhyakṣe phalādhyakṣayoḥ phalādhyakṣeṣu

Compound phalādhyakṣa -

Adverb -phalādhyakṣam -phalādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria