Declension table of ?phalādana

Deva

MasculineSingularDualPlural
Nominativephalādanaḥ phalādanau phalādanāḥ
Vocativephalādana phalādanau phalādanāḥ
Accusativephalādanam phalādanau phalādanān
Instrumentalphalādanena phalādanābhyām phalādanaiḥ phalādanebhiḥ
Dativephalādanāya phalādanābhyām phalādanebhyaḥ
Ablativephalādanāt phalādanābhyām phalādanebhyaḥ
Genitivephalādanasya phalādanayoḥ phalādanānām
Locativephalādane phalādanayoḥ phalādaneṣu

Compound phalādana -

Adverb -phalādanam -phalādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria