Declension table of ?phalābhoga

Deva

MasculineSingularDualPlural
Nominativephalābhogaḥ phalābhogau phalābhogāḥ
Vocativephalābhoga phalābhogau phalābhogāḥ
Accusativephalābhogam phalābhogau phalābhogān
Instrumentalphalābhogena phalābhogābhyām phalābhogaiḥ phalābhogebhiḥ
Dativephalābhogāya phalābhogābhyām phalābhogebhyaḥ
Ablativephalābhogāt phalābhogābhyām phalābhogebhyaḥ
Genitivephalābhogasya phalābhogayoḥ phalābhogānām
Locativephalābhoge phalābhogayoḥ phalābhogeṣu

Compound phalābhoga -

Adverb -phalābhogam -phalābhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria