Declension table of ?phalābhiṣeka

Deva

MasculineSingularDualPlural
Nominativephalābhiṣekaḥ phalābhiṣekau phalābhiṣekāḥ
Vocativephalābhiṣeka phalābhiṣekau phalābhiṣekāḥ
Accusativephalābhiṣekam phalābhiṣekau phalābhiṣekān
Instrumentalphalābhiṣekeṇa phalābhiṣekābhyām phalābhiṣekaiḥ phalābhiṣekebhiḥ
Dativephalābhiṣekāya phalābhiṣekābhyām phalābhiṣekebhyaḥ
Ablativephalābhiṣekāt phalābhiṣekābhyām phalābhiṣekebhyaḥ
Genitivephalābhiṣekasya phalābhiṣekayoḥ phalābhiṣekāṇām
Locativephalābhiṣeke phalābhiṣekayoḥ phalābhiṣekeṣu

Compound phalābhiṣeka -

Adverb -phalābhiṣekam -phalābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria