Declension table of ?phakīracandra

Deva

MasculineSingularDualPlural
Nominativephakīracandraḥ phakīracandrau phakīracandrāḥ
Vocativephakīracandra phakīracandrau phakīracandrāḥ
Accusativephakīracandram phakīracandrau phakīracandrān
Instrumentalphakīracandreṇa phakīracandrābhyām phakīracandraiḥ phakīracandrebhiḥ
Dativephakīracandrāya phakīracandrābhyām phakīracandrebhyaḥ
Ablativephakīracandrāt phakīracandrābhyām phakīracandrebhyaḥ
Genitivephakīracandrasya phakīracandrayoḥ phakīracandrāṇām
Locativephakīracandre phakīracandrayoḥ phakīracandreṣu

Compound phakīracandra -

Adverb -phakīracandram -phakīracandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria