Declension table of ?phāriva

Deva

NeuterSingularDualPlural
Nominativephārivam phārive phārivāṇi
Vocativephāriva phārive phārivāṇi
Accusativephārivam phārive phārivāṇi
Instrumentalphāriveṇa phārivābhyām phārivaiḥ
Dativephārivāya phārivābhyām phārivebhyaḥ
Ablativephārivāt phārivābhyām phārivebhyaḥ
Genitivephārivasya phārivayoḥ phārivāṇām
Locativephārive phārivayoḥ phāriveṣu

Compound phāriva -

Adverb -phārivam -phārivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria