Declension table of ?phāriva

Deva

MasculineSingularDualPlural
Nominativephārivaḥ phārivau phārivāḥ
Vocativephāriva phārivau phārivāḥ
Accusativephārivam phārivau phārivān
Instrumentalphāriveṇa phārivābhyām phārivaiḥ phārivebhiḥ
Dativephārivāya phārivābhyām phārivebhyaḥ
Ablativephārivāt phārivābhyām phārivebhyaḥ
Genitivephārivasya phārivayoḥ phārivāṇām
Locativephārive phārivayoḥ phāriveṣu

Compound phāriva -

Adverb -phārivam -phārivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria