Declension table of ?phālita

Deva

NeuterSingularDualPlural
Nominativephālitam phālite phālitāni
Vocativephālita phālite phālitāni
Accusativephālitam phālite phālitāni
Instrumentalphālitena phālitābhyām phālitaiḥ
Dativephālitāya phālitābhyām phālitebhyaḥ
Ablativephālitāt phālitābhyām phālitebhyaḥ
Genitivephālitasya phālitayoḥ phālitānām
Locativephālite phālitayoḥ phāliteṣu

Compound phālita -

Adverb -phālitam -phālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria