Declension table of ?phālita

Deva

MasculineSingularDualPlural
Nominativephālitaḥ phālitau phālitāḥ
Vocativephālita phālitau phālitāḥ
Accusativephālitam phālitau phālitān
Instrumentalphālitena phālitābhyām phālitaiḥ phālitebhiḥ
Dativephālitāya phālitābhyām phālitebhyaḥ
Ablativephālitāt phālitābhyām phālitebhyaḥ
Genitivephālitasya phālitayoḥ phālitānām
Locativephālite phālitayoḥ phāliteṣu

Compound phālita -

Adverb -phālitam -phālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria