Declension table of ?phālīkaraṇa

Deva

NeuterSingularDualPlural
Nominativephālīkaraṇam phālīkaraṇe phālīkaraṇāni
Vocativephālīkaraṇa phālīkaraṇe phālīkaraṇāni
Accusativephālīkaraṇam phālīkaraṇe phālīkaraṇāni
Instrumentalphālīkaraṇena phālīkaraṇābhyām phālīkaraṇaiḥ
Dativephālīkaraṇāya phālīkaraṇābhyām phālīkaraṇebhyaḥ
Ablativephālīkaraṇāt phālīkaraṇābhyām phālīkaraṇebhyaḥ
Genitivephālīkaraṇasya phālīkaraṇayoḥ phālīkaraṇānām
Locativephālīkaraṇe phālīkaraṇayoḥ phālīkaraṇeṣu

Compound phālīkaraṇa -

Adverb -phālīkaraṇam -phālīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria