Declension table of ?phālīkaraṇa

Deva

MasculineSingularDualPlural
Nominativephālīkaraṇaḥ phālīkaraṇau phālīkaraṇāḥ
Vocativephālīkaraṇa phālīkaraṇau phālīkaraṇāḥ
Accusativephālīkaraṇam phālīkaraṇau phālīkaraṇān
Instrumentalphālīkaraṇena phālīkaraṇābhyām phālīkaraṇaiḥ phālīkaraṇebhiḥ
Dativephālīkaraṇāya phālīkaraṇābhyām phālīkaraṇebhyaḥ
Ablativephālīkaraṇāt phālīkaraṇābhyām phālīkaraṇebhyaḥ
Genitivephālīkaraṇasya phālīkaraṇayoḥ phālīkaraṇānām
Locativephālīkaraṇe phālīkaraṇayoḥ phālīkaraṇeṣu

Compound phālīkaraṇa -

Adverb -phālīkaraṇam -phālīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria