Declension table of ?phālgunika

Deva

NeuterSingularDualPlural
Nominativephālgunikam phālgunike phālgunikāni
Vocativephālgunika phālgunike phālgunikāni
Accusativephālgunikam phālgunike phālgunikāni
Instrumentalphālgunikena phālgunikābhyām phālgunikaiḥ
Dativephālgunikāya phālgunikābhyām phālgunikebhyaḥ
Ablativephālgunikāt phālgunikābhyām phālgunikebhyaḥ
Genitivephālgunikasya phālgunikayoḥ phālgunikānām
Locativephālgunike phālgunikayoḥ phālgunikeṣu

Compound phālgunika -

Adverb -phālgunikam -phālgunikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria