Declension table of ?phālgunika

Deva

MasculineSingularDualPlural
Nominativephālgunikaḥ phālgunikau phālgunikāḥ
Vocativephālgunika phālgunikau phālgunikāḥ
Accusativephālgunikam phālgunikau phālgunikān
Instrumentalphālgunikena phālgunikābhyām phālgunikaiḥ phālgunikebhiḥ
Dativephālgunikāya phālgunikābhyām phālgunikebhyaḥ
Ablativephālgunikāt phālgunikābhyām phālgunikebhyaḥ
Genitivephālgunikasya phālgunikayoḥ phālgunikānām
Locativephālgunike phālgunikayoḥ phālgunikeṣu

Compound phālgunika -

Adverb -phālgunikam -phālgunikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria