Declension table of ?phālgunānuja

Deva

MasculineSingularDualPlural
Nominativephālgunānujaḥ phālgunānujau phālgunānujāḥ
Vocativephālgunānuja phālgunānujau phālgunānujāḥ
Accusativephālgunānujam phālgunānujau phālgunānujān
Instrumentalphālgunānujena phālgunānujābhyām phālgunānujaiḥ phālgunānujebhiḥ
Dativephālgunānujāya phālgunānujābhyām phālgunānujebhyaḥ
Ablativephālgunānujāt phālgunānujābhyām phālgunānujebhyaḥ
Genitivephālgunānujasya phālgunānujayoḥ phālgunānujānām
Locativephālgunānuje phālgunānujayoḥ phālgunānujeṣu

Compound phālgunānuja -

Adverb -phālgunānujam -phālgunānujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria