Declension table of ?phālgunāla

Deva

MasculineSingularDualPlural
Nominativephālgunālaḥ phālgunālau phālgunālāḥ
Vocativephālgunāla phālgunālau phālgunālāḥ
Accusativephālgunālam phālgunālau phālgunālān
Instrumentalphālgunālena phālgunālābhyām phālgunālaiḥ phālgunālebhiḥ
Dativephālgunālāya phālgunālābhyām phālgunālebhyaḥ
Ablativephālgunālāt phālgunālābhyām phālgunālebhyaḥ
Genitivephālgunālasya phālgunālayoḥ phālgunālānām
Locativephālgunāle phālgunālayoḥ phālgunāleṣu

Compound phālgunāla -

Adverb -phālgunālam -phālgunālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria