Declension table of ?phālakuddālalāṅgalinī

Deva

FeminineSingularDualPlural
Nominativephālakuddālalāṅgalinī phālakuddālalāṅgalinyau phālakuddālalāṅgalinyaḥ
Vocativephālakuddālalāṅgalini phālakuddālalāṅgalinyau phālakuddālalāṅgalinyaḥ
Accusativephālakuddālalāṅgalinīm phālakuddālalāṅgalinyau phālakuddālalāṅgalinīḥ
Instrumentalphālakuddālalāṅgalinyā phālakuddālalāṅgalinībhyām phālakuddālalāṅgalinībhiḥ
Dativephālakuddālalāṅgalinyai phālakuddālalāṅgalinībhyām phālakuddālalāṅgalinībhyaḥ
Ablativephālakuddālalāṅgalinyāḥ phālakuddālalāṅgalinībhyām phālakuddālalāṅgalinībhyaḥ
Genitivephālakuddālalāṅgalinyāḥ phālakuddālalāṅgalinyoḥ phālakuddālalāṅgalinīnām
Locativephālakuddālalāṅgalinyām phālakuddālalāṅgalinyoḥ phālakuddālalāṅgalinīṣu

Compound phālakuddālalāṅgalini - phālakuddālalāṅgalinī -

Adverb -phālakuddālalāṅgalini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria