Declension table of ?phālakuddālalāṅgalin

Deva

NeuterSingularDualPlural
Nominativephālakuddālalāṅgali phālakuddālalāṅgalinī phālakuddālalāṅgalīni
Vocativephālakuddālalāṅgalin phālakuddālalāṅgali phālakuddālalāṅgalinī phālakuddālalāṅgalīni
Accusativephālakuddālalāṅgali phālakuddālalāṅgalinī phālakuddālalāṅgalīni
Instrumentalphālakuddālalāṅgalinā phālakuddālalāṅgalibhyām phālakuddālalāṅgalibhiḥ
Dativephālakuddālalāṅgaline phālakuddālalāṅgalibhyām phālakuddālalāṅgalibhyaḥ
Ablativephālakuddālalāṅgalinaḥ phālakuddālalāṅgalibhyām phālakuddālalāṅgalibhyaḥ
Genitivephālakuddālalāṅgalinaḥ phālakuddālalāṅgalinoḥ phālakuddālalāṅgalinām
Locativephālakuddālalāṅgalini phālakuddālalāṅgalinoḥ phālakuddālalāṅgaliṣu

Compound phālakuddālalāṅgali -

Adverb -phālakuddālalāṅgali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria