Declension table of ?phālakuddālalāṅgalin

Deva

MasculineSingularDualPlural
Nominativephālakuddālalāṅgalī phālakuddālalāṅgalinau phālakuddālalāṅgalinaḥ
Vocativephālakuddālalāṅgalin phālakuddālalāṅgalinau phālakuddālalāṅgalinaḥ
Accusativephālakuddālalāṅgalinam phālakuddālalāṅgalinau phālakuddālalāṅgalinaḥ
Instrumentalphālakuddālalāṅgalinā phālakuddālalāṅgalibhyām phālakuddālalāṅgalibhiḥ
Dativephālakuddālalāṅgaline phālakuddālalāṅgalibhyām phālakuddālalāṅgalibhyaḥ
Ablativephālakuddālalāṅgalinaḥ phālakuddālalāṅgalibhyām phālakuddālalāṅgalibhyaḥ
Genitivephālakuddālalāṅgalinaḥ phālakuddālalāṅgalinoḥ phālakuddālalāṅgalinām
Locativephālakuddālalāṅgalini phālakuddālalāṅgalinoḥ phālakuddālalāṅgaliṣu

Compound phālakuddālalāṅgali -

Adverb -phālakuddālalāṅgali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria