Declension table of phālakṛṣṭa

Deva

MasculineSingularDualPlural
Nominativephālakṛṣṭaḥ phālakṛṣṭau phālakṛṣṭāḥ
Vocativephālakṛṣṭa phālakṛṣṭau phālakṛṣṭāḥ
Accusativephālakṛṣṭam phālakṛṣṭau phālakṛṣṭān
Instrumentalphālakṛṣṭena phālakṛṣṭābhyām phālakṛṣṭaiḥ phālakṛṣṭebhiḥ
Dativephālakṛṣṭāya phālakṛṣṭābhyām phālakṛṣṭebhyaḥ
Ablativephālakṛṣṭāt phālakṛṣṭābhyām phālakṛṣṭebhyaḥ
Genitivephālakṛṣṭasya phālakṛṣṭayoḥ phālakṛṣṭānām
Locativephālakṛṣṭe phālakṛṣṭayoḥ phālakṛṣṭeṣu

Compound phālakṛṣṭa -

Adverb -phālakṛṣṭam -phālakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria