Declension table of ?phālagupta

Deva

MasculineSingularDualPlural
Nominativephālaguptaḥ phālaguptau phālaguptāḥ
Vocativephālagupta phālaguptau phālaguptāḥ
Accusativephālaguptam phālaguptau phālaguptān
Instrumentalphālaguptena phālaguptābhyām phālaguptaiḥ phālaguptebhiḥ
Dativephālaguptāya phālaguptābhyām phālaguptebhyaḥ
Ablativephālaguptāt phālaguptābhyām phālaguptebhyaḥ
Genitivephālaguptasya phālaguptayoḥ phālaguptānām
Locativephālagupte phālaguptayoḥ phālagupteṣu

Compound phālagupta -

Adverb -phālaguptam -phālaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria