Declension table of ?phāladatī

Deva

FeminineSingularDualPlural
Nominativephāladatī phāladatyau phāladatyaḥ
Vocativephāladati phāladatyau phāladatyaḥ
Accusativephāladatīm phāladatyau phāladatīḥ
Instrumentalphāladatyā phāladatībhyām phāladatībhiḥ
Dativephāladatyai phāladatībhyām phāladatībhyaḥ
Ablativephāladatyāḥ phāladatībhyām phāladatībhyaḥ
Genitivephāladatyāḥ phāladatyoḥ phāladatīnām
Locativephāladatyām phāladatyoḥ phāladatīṣu

Compound phāladati - phāladatī -

Adverb -phāladati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria