Declension table of ?phālāhata

Deva

NeuterSingularDualPlural
Nominativephālāhatam phālāhate phālāhatāni
Vocativephālāhata phālāhate phālāhatāni
Accusativephālāhatam phālāhate phālāhatāni
Instrumentalphālāhatena phālāhatābhyām phālāhataiḥ
Dativephālāhatāya phālāhatābhyām phālāhatebhyaḥ
Ablativephālāhatāt phālāhatābhyām phālāhatebhyaḥ
Genitivephālāhatasya phālāhatayoḥ phālāhatānām
Locativephālāhate phālāhatayoḥ phālāhateṣu

Compound phālāhata -

Adverb -phālāhatam -phālāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria