Declension table of ?phālāhata

Deva

MasculineSingularDualPlural
Nominativephālāhataḥ phālāhatau phālāhatāḥ
Vocativephālāhata phālāhatau phālāhatāḥ
Accusativephālāhatam phālāhatau phālāhatān
Instrumentalphālāhatena phālāhatābhyām phālāhataiḥ phālāhatebhiḥ
Dativephālāhatāya phālāhatābhyām phālāhatebhyaḥ
Ablativephālāhatāt phālāhatābhyām phālāhatebhyaḥ
Genitivephālāhatasya phālāhatayoḥ phālāhatānām
Locativephālāhate phālāhatayoḥ phālāhateṣu

Compound phālāhata -

Adverb -phālāhatam -phālāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria