Declension table of ?phāṇitībhūtā

Deva

FeminineSingularDualPlural
Nominativephāṇitībhūtā phāṇitībhūte phāṇitībhūtāḥ
Vocativephāṇitībhūte phāṇitībhūte phāṇitībhūtāḥ
Accusativephāṇitībhūtām phāṇitībhūte phāṇitībhūtāḥ
Instrumentalphāṇitībhūtayā phāṇitībhūtābhyām phāṇitībhūtābhiḥ
Dativephāṇitībhūtāyai phāṇitībhūtābhyām phāṇitībhūtābhyaḥ
Ablativephāṇitībhūtāyāḥ phāṇitībhūtābhyām phāṇitībhūtābhyaḥ
Genitivephāṇitībhūtāyāḥ phāṇitībhūtayoḥ phāṇitībhūtānām
Locativephāṇitībhūtāyām phāṇitībhūtayoḥ phāṇitībhūtāsu

Adverb -phāṇitībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria