Declension table of ?phāṇitībhūta

Deva

NeuterSingularDualPlural
Nominativephāṇitībhūtam phāṇitībhūte phāṇitībhūtāni
Vocativephāṇitībhūta phāṇitībhūte phāṇitībhūtāni
Accusativephāṇitībhūtam phāṇitībhūte phāṇitībhūtāni
Instrumentalphāṇitībhūtena phāṇitībhūtābhyām phāṇitībhūtaiḥ
Dativephāṇitībhūtāya phāṇitībhūtābhyām phāṇitībhūtebhyaḥ
Ablativephāṇitībhūtāt phāṇitībhūtābhyām phāṇitībhūtebhyaḥ
Genitivephāṇitībhūtasya phāṇitībhūtayoḥ phāṇitībhūtānām
Locativephāṇitībhūte phāṇitībhūtayoḥ phāṇitībhūteṣu

Compound phāṇitībhūta -

Adverb -phāṇitībhūtam -phāṇitībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria