Declension table of ?phāṇita

Deva

MasculineSingularDualPlural
Nominativephāṇitaḥ phāṇitau phāṇitāḥ
Vocativephāṇita phāṇitau phāṇitāḥ
Accusativephāṇitam phāṇitau phāṇitān
Instrumentalphāṇitena phāṇitābhyām phāṇitaiḥ phāṇitebhiḥ
Dativephāṇitāya phāṇitābhyām phāṇitebhyaḥ
Ablativephāṇitāt phāṇitābhyām phāṇitebhyaḥ
Genitivephāṇitasya phāṇitayoḥ phāṇitānām
Locativephāṇite phāṇitayoḥ phāṇiteṣu

Compound phāṇita -

Adverb -phāṇitam -phāṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria