Declension table of ?phāṇi

Deva

FeminineSingularDualPlural
Nominativephāṇiḥ phāṇī phāṇayaḥ
Vocativephāṇe phāṇī phāṇayaḥ
Accusativephāṇim phāṇī phāṇīḥ
Instrumentalphāṇyā phāṇibhyām phāṇibhiḥ
Dativephāṇyai phāṇaye phāṇibhyām phāṇibhyaḥ
Ablativephāṇyāḥ phāṇeḥ phāṇibhyām phāṇibhyaḥ
Genitivephāṇyāḥ phāṇeḥ phāṇyoḥ phāṇīnām
Locativephāṇyām phāṇau phāṇyoḥ phāṇiṣu

Compound phāṇi -

Adverb -phāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria