Declension table of ?phāṇṭāhṛti

Deva

MasculineSingularDualPlural
Nominativephāṇṭāhṛtiḥ phāṇṭāhṛtī phāṇṭāhṛtayaḥ
Vocativephāṇṭāhṛte phāṇṭāhṛtī phāṇṭāhṛtayaḥ
Accusativephāṇṭāhṛtim phāṇṭāhṛtī phāṇṭāhṛtīn
Instrumentalphāṇṭāhṛtinā phāṇṭāhṛtibhyām phāṇṭāhṛtibhiḥ
Dativephāṇṭāhṛtaye phāṇṭāhṛtibhyām phāṇṭāhṛtibhyaḥ
Ablativephāṇṭāhṛteḥ phāṇṭāhṛtibhyām phāṇṭāhṛtibhyaḥ
Genitivephāṇṭāhṛteḥ phāṇṭāhṛtyoḥ phāṇṭāhṛtīnām
Locativephāṇṭāhṛtau phāṇṭāhṛtyoḥ phāṇṭāhṛtiṣu

Compound phāṇṭāhṛti -

Adverb -phāṇṭāhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria