Declension table of ?phāṇṭāhṛtāyani

Deva

MasculineSingularDualPlural
Nominativephāṇṭāhṛtāyaniḥ phāṇṭāhṛtāyanī phāṇṭāhṛtāyanayaḥ
Vocativephāṇṭāhṛtāyane phāṇṭāhṛtāyanī phāṇṭāhṛtāyanayaḥ
Accusativephāṇṭāhṛtāyanim phāṇṭāhṛtāyanī phāṇṭāhṛtāyanīn
Instrumentalphāṇṭāhṛtāyaninā phāṇṭāhṛtāyanibhyām phāṇṭāhṛtāyanibhiḥ
Dativephāṇṭāhṛtāyanaye phāṇṭāhṛtāyanibhyām phāṇṭāhṛtāyanibhyaḥ
Ablativephāṇṭāhṛtāyaneḥ phāṇṭāhṛtāyanibhyām phāṇṭāhṛtāyanibhyaḥ
Genitivephāṇṭāhṛtāyaneḥ phāṇṭāhṛtāyanyoḥ phāṇṭāhṛtāyanīnām
Locativephāṇṭāhṛtāyanau phāṇṭāhṛtāyanyoḥ phāṇṭāhṛtāyaniṣu

Compound phāṇṭāhṛtāyani -

Adverb -phāṇṭāhṛtāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria