Declension table of ?phāṇṭāhṛta

Deva

MasculineSingularDualPlural
Nominativephāṇṭāhṛtaḥ phāṇṭāhṛtau phāṇṭāhṛtāḥ
Vocativephāṇṭāhṛta phāṇṭāhṛtau phāṇṭāhṛtāḥ
Accusativephāṇṭāhṛtam phāṇṭāhṛtau phāṇṭāhṛtān
Instrumentalphāṇṭāhṛtena phāṇṭāhṛtābhyām phāṇṭāhṛtaiḥ phāṇṭāhṛtebhiḥ
Dativephāṇṭāhṛtāya phāṇṭāhṛtābhyām phāṇṭāhṛtebhyaḥ
Ablativephāṇṭāhṛtāt phāṇṭāhṛtābhyām phāṇṭāhṛtebhyaḥ
Genitivephāṇṭāhṛtasya phāṇṭāhṛtayoḥ phāṇṭāhṛtānām
Locativephāṇṭāhṛte phāṇṭāhṛtayoḥ phāṇṭāhṛteṣu

Compound phāṇṭāhṛta -

Adverb -phāṇṭāhṛtam -phāṇṭāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria