Declension table of ?phāṇṭā

Deva

FeminineSingularDualPlural
Nominativephāṇṭā phāṇṭe phāṇṭāḥ
Vocativephāṇṭe phāṇṭe phāṇṭāḥ
Accusativephāṇṭām phāṇṭe phāṇṭāḥ
Instrumentalphāṇṭayā phāṇṭābhyām phāṇṭābhiḥ
Dativephāṇṭāyai phāṇṭābhyām phāṇṭābhyaḥ
Ablativephāṇṭāyāḥ phāṇṭābhyām phāṇṭābhyaḥ
Genitivephāṇṭāyāḥ phāṇṭayoḥ phāṇṭānām
Locativephāṇṭāyām phāṇṭayoḥ phāṇṭāsu

Adverb -phāṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria