Declension table of ?phāṇḍin

Deva

MasculineSingularDualPlural
Nominativephāṇḍī phāṇḍinau phāṇḍinaḥ
Vocativephāṇḍin phāṇḍinau phāṇḍinaḥ
Accusativephāṇḍinam phāṇḍinau phāṇḍinaḥ
Instrumentalphāṇḍinā phāṇḍibhyām phāṇḍibhiḥ
Dativephāṇḍine phāṇḍibhyām phāṇḍibhyaḥ
Ablativephāṇḍinaḥ phāṇḍibhyām phāṇḍibhyaḥ
Genitivephāṇḍinaḥ phāṇḍinoḥ phāṇḍinām
Locativephāṇḍini phāṇḍinoḥ phāṇḍiṣu

Compound phāṇḍi -

Adverb -phāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria