Declension table of ?phāṇḍa

Deva

NeuterSingularDualPlural
Nominativephāṇḍam phāṇḍe phāṇḍāni
Vocativephāṇḍa phāṇḍe phāṇḍāni
Accusativephāṇḍam phāṇḍe phāṇḍāni
Instrumentalphāṇḍena phāṇḍābhyām phāṇḍaiḥ
Dativephāṇḍāya phāṇḍābhyām phāṇḍebhyaḥ
Ablativephāṇḍāt phāṇḍābhyām phāṇḍebhyaḥ
Genitivephāṇḍasya phāṇḍayoḥ phāṇḍānām
Locativephāṇḍe phāṇḍayoḥ phāṇḍeṣu

Compound phāṇḍa -

Adverb -phāṇḍam -phāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria