Declension table of ?phaṇitā

Deva

FeminineSingularDualPlural
Nominativephaṇitā phaṇite phaṇitāḥ
Vocativephaṇite phaṇite phaṇitāḥ
Accusativephaṇitām phaṇite phaṇitāḥ
Instrumentalphaṇitayā phaṇitābhyām phaṇitābhiḥ
Dativephaṇitāyai phaṇitābhyām phaṇitābhyaḥ
Ablativephaṇitāyāḥ phaṇitābhyām phaṇitābhyaḥ
Genitivephaṇitāyāḥ phaṇitayoḥ phaṇitānām
Locativephaṇitāyām phaṇitayoḥ phaṇitāsu

Adverb -phaṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria