Declension table of ?phaṇita

Deva

NeuterSingularDualPlural
Nominativephaṇitam phaṇite phaṇitāni
Vocativephaṇita phaṇite phaṇitāni
Accusativephaṇitam phaṇite phaṇitāni
Instrumentalphaṇitena phaṇitābhyām phaṇitaiḥ
Dativephaṇitāya phaṇitābhyām phaṇitebhyaḥ
Ablativephaṇitāt phaṇitābhyām phaṇitebhyaḥ
Genitivephaṇitasya phaṇitayoḥ phaṇitānām
Locativephaṇite phaṇitayoḥ phaṇiteṣu

Compound phaṇita -

Adverb -phaṇitam -phaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria