Declension table of ?phaṇita

Deva

MasculineSingularDualPlural
Nominativephaṇitaḥ phaṇitau phaṇitāḥ
Vocativephaṇita phaṇitau phaṇitāḥ
Accusativephaṇitam phaṇitau phaṇitān
Instrumentalphaṇitena phaṇitābhyām phaṇitaiḥ phaṇitebhiḥ
Dativephaṇitāya phaṇitābhyām phaṇitebhyaḥ
Ablativephaṇitāt phaṇitābhyām phaṇitebhyaḥ
Genitivephaṇitasya phaṇitayoḥ phaṇitānām
Locativephaṇite phaṇitayoḥ phaṇiteṣu

Compound phaṇita -

Adverb -phaṇitam -phaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria