Declension table of ?phaṇipheṇa

Deva

MasculineSingularDualPlural
Nominativephaṇipheṇaḥ phaṇipheṇau phaṇipheṇāḥ
Vocativephaṇipheṇa phaṇipheṇau phaṇipheṇāḥ
Accusativephaṇipheṇam phaṇipheṇau phaṇipheṇān
Instrumentalphaṇipheṇena phaṇipheṇābhyām phaṇipheṇaiḥ phaṇipheṇebhiḥ
Dativephaṇipheṇāya phaṇipheṇābhyām phaṇipheṇebhyaḥ
Ablativephaṇipheṇāt phaṇipheṇābhyām phaṇipheṇebhyaḥ
Genitivephaṇipheṇasya phaṇipheṇayoḥ phaṇipheṇānām
Locativephaṇipheṇe phaṇipheṇayoḥ phaṇipheṇeṣu

Compound phaṇipheṇa -

Adverb -phaṇipheṇam -phaṇipheṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria