Declension table of ?phaṇināyaka

Deva

MasculineSingularDualPlural
Nominativephaṇināyakaḥ phaṇināyakau phaṇināyakāḥ
Vocativephaṇināyaka phaṇināyakau phaṇināyakāḥ
Accusativephaṇināyakam phaṇināyakau phaṇināyakān
Instrumentalphaṇināyakena phaṇināyakābhyām phaṇināyakaiḥ phaṇināyakebhiḥ
Dativephaṇināyakāya phaṇināyakābhyām phaṇināyakebhyaḥ
Ablativephaṇināyakāt phaṇināyakābhyām phaṇināyakebhyaḥ
Genitivephaṇināyakasya phaṇināyakayoḥ phaṇināyakānām
Locativephaṇināyake phaṇināyakayoḥ phaṇināyakeṣu

Compound phaṇināyaka -

Adverb -phaṇināyakam -phaṇināyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria