Declension table of ?phaṇikeśvara

Deva

MasculineSingularDualPlural
Nominativephaṇikeśvaraḥ phaṇikeśvarau phaṇikeśvarāḥ
Vocativephaṇikeśvara phaṇikeśvarau phaṇikeśvarāḥ
Accusativephaṇikeśvaram phaṇikeśvarau phaṇikeśvarān
Instrumentalphaṇikeśvareṇa phaṇikeśvarābhyām phaṇikeśvaraiḥ phaṇikeśvarebhiḥ
Dativephaṇikeśvarāya phaṇikeśvarābhyām phaṇikeśvarebhyaḥ
Ablativephaṇikeśvarāt phaṇikeśvarābhyām phaṇikeśvarebhyaḥ
Genitivephaṇikeśvarasya phaṇikeśvarayoḥ phaṇikeśvarāṇām
Locativephaṇikeśvare phaṇikeśvarayoḥ phaṇikeśvareṣu

Compound phaṇikeśvara -

Adverb -phaṇikeśvaram -phaṇikeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria