Declension table of ?phaṇikesara

Deva

MasculineSingularDualPlural
Nominativephaṇikesaraḥ phaṇikesarau phaṇikesarāḥ
Vocativephaṇikesara phaṇikesarau phaṇikesarāḥ
Accusativephaṇikesaram phaṇikesarau phaṇikesarān
Instrumentalphaṇikesareṇa phaṇikesarābhyām phaṇikesaraiḥ phaṇikesarebhiḥ
Dativephaṇikesarāya phaṇikesarābhyām phaṇikesarebhyaḥ
Ablativephaṇikesarāt phaṇikesarābhyām phaṇikesarebhyaḥ
Genitivephaṇikesarasya phaṇikesarayoḥ phaṇikesarāṇām
Locativephaṇikesare phaṇikesarayoḥ phaṇikesareṣu

Compound phaṇikesara -

Adverb -phaṇikesaram -phaṇikesarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria