Declension table of ?phaṇikāra

Deva

MasculineSingularDualPlural
Nominativephaṇikāraḥ phaṇikārau phaṇikārāḥ
Vocativephaṇikāra phaṇikārau phaṇikārāḥ
Accusativephaṇikāram phaṇikārau phaṇikārān
Instrumentalphaṇikāreṇa phaṇikārābhyām phaṇikāraiḥ phaṇikārebhiḥ
Dativephaṇikārāya phaṇikārābhyām phaṇikārebhyaḥ
Ablativephaṇikārāt phaṇikārābhyām phaṇikārebhyaḥ
Genitivephaṇikārasya phaṇikārayoḥ phaṇikārāṇām
Locativephaṇikāre phaṇikārayoḥ phaṇikāreṣu

Compound phaṇikāra -

Adverb -phaṇikāram -phaṇikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria