Declension table of ?phaṇikā

Deva

FeminineSingularDualPlural
Nominativephaṇikā phaṇike phaṇikāḥ
Vocativephaṇike phaṇike phaṇikāḥ
Accusativephaṇikām phaṇike phaṇikāḥ
Instrumentalphaṇikayā phaṇikābhyām phaṇikābhiḥ
Dativephaṇikāyai phaṇikābhyām phaṇikābhyaḥ
Ablativephaṇikāyāḥ phaṇikābhyām phaṇikābhyaḥ
Genitivephaṇikāyāḥ phaṇikayoḥ phaṇikānām
Locativephaṇikāyām phaṇikayoḥ phaṇikāsu

Adverb -phaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria