Declension table of ?phaṇijjhakā

Deva

FeminineSingularDualPlural
Nominativephaṇijjhakā phaṇijjhake phaṇijjhakāḥ
Vocativephaṇijjhake phaṇijjhake phaṇijjhakāḥ
Accusativephaṇijjhakām phaṇijjhake phaṇijjhakāḥ
Instrumentalphaṇijjhakayā phaṇijjhakābhyām phaṇijjhakābhiḥ
Dativephaṇijjhakāyai phaṇijjhakābhyām phaṇijjhakābhyaḥ
Ablativephaṇijjhakāyāḥ phaṇijjhakābhyām phaṇijjhakābhyaḥ
Genitivephaṇijjhakāyāḥ phaṇijjhakayoḥ phaṇijjhakānām
Locativephaṇijjhakāyām phaṇijjhakayoḥ phaṇijjhakāsu

Adverb -phaṇijjhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria