Declension table of ?phaṇijjha

Deva

MasculineSingularDualPlural
Nominativephaṇijjhaḥ phaṇijjhau phaṇijjhāḥ
Vocativephaṇijjha phaṇijjhau phaṇijjhāḥ
Accusativephaṇijjham phaṇijjhau phaṇijjhān
Instrumentalphaṇijjhena phaṇijjhābhyām phaṇijjhaiḥ phaṇijjhebhiḥ
Dativephaṇijjhāya phaṇijjhābhyām phaṇijjhebhyaḥ
Ablativephaṇijjhāt phaṇijjhābhyām phaṇijjhebhyaḥ
Genitivephaṇijjhasya phaṇijjhayoḥ phaṇijjhānām
Locativephaṇijjhe phaṇijjhayoḥ phaṇijjheṣu

Compound phaṇijjha -

Adverb -phaṇijjham -phaṇijjhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria