Declension table of ?phaṇijihvā

Deva

FeminineSingularDualPlural
Nominativephaṇijihvā phaṇijihve phaṇijihvāḥ
Vocativephaṇijihve phaṇijihve phaṇijihvāḥ
Accusativephaṇijihvām phaṇijihve phaṇijihvāḥ
Instrumentalphaṇijihvayā phaṇijihvābhyām phaṇijihvābhiḥ
Dativephaṇijihvāyai phaṇijihvābhyām phaṇijihvābhyaḥ
Ablativephaṇijihvāyāḥ phaṇijihvābhyām phaṇijihvābhyaḥ
Genitivephaṇijihvāyāḥ phaṇijihvayoḥ phaṇijihvānām
Locativephaṇijihvāyām phaṇijihvayoḥ phaṇijihvāsu

Adverb -phaṇijihvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria