Declension table of ?phaṇibhāṣyābdhi

Deva

MasculineSingularDualPlural
Nominativephaṇibhāṣyābdhiḥ phaṇibhāṣyābdhī phaṇibhāṣyābdhayaḥ
Vocativephaṇibhāṣyābdhe phaṇibhāṣyābdhī phaṇibhāṣyābdhayaḥ
Accusativephaṇibhāṣyābdhim phaṇibhāṣyābdhī phaṇibhāṣyābdhīn
Instrumentalphaṇibhāṣyābdhinā phaṇibhāṣyābdhibhyām phaṇibhāṣyābdhibhiḥ
Dativephaṇibhāṣyābdhaye phaṇibhāṣyābdhibhyām phaṇibhāṣyābdhibhyaḥ
Ablativephaṇibhāṣyābdheḥ phaṇibhāṣyābdhibhyām phaṇibhāṣyābdhibhyaḥ
Genitivephaṇibhāṣyābdheḥ phaṇibhāṣyābdhyoḥ phaṇibhāṣyābdhīnām
Locativephaṇibhāṣyābdhau phaṇibhāṣyābdhyoḥ phaṇibhāṣyābdhiṣu

Compound phaṇibhāṣyābdhi -

Adverb -phaṇibhāṣyābdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria