Declension table of phaṇibhāṣya

Deva

NeuterSingularDualPlural
Nominativephaṇibhāṣyam phaṇibhāṣye phaṇibhāṣyāṇi
Vocativephaṇibhāṣya phaṇibhāṣye phaṇibhāṣyāṇi
Accusativephaṇibhāṣyam phaṇibhāṣye phaṇibhāṣyāṇi
Instrumentalphaṇibhāṣyeṇa phaṇibhāṣyābhyām phaṇibhāṣyaiḥ
Dativephaṇibhāṣyāya phaṇibhāṣyābhyām phaṇibhāṣyebhyaḥ
Ablativephaṇibhāṣyāt phaṇibhāṣyābhyām phaṇibhāṣyebhyaḥ
Genitivephaṇibhāṣyasya phaṇibhāṣyayoḥ phaṇibhāṣyāṇām
Locativephaṇibhāṣye phaṇibhāṣyayoḥ phaṇibhāṣyeṣu

Compound phaṇibhāṣya -

Adverb -phaṇibhāṣyam -phaṇibhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria