Declension table of ?phaṇibhāṣitabhāṣyābdhi

Deva

MasculineSingularDualPlural
Nominativephaṇibhāṣitabhāṣyābdhiḥ phaṇibhāṣitabhāṣyābdhī phaṇibhāṣitabhāṣyābdhayaḥ
Vocativephaṇibhāṣitabhāṣyābdhe phaṇibhāṣitabhāṣyābdhī phaṇibhāṣitabhāṣyābdhayaḥ
Accusativephaṇibhāṣitabhāṣyābdhim phaṇibhāṣitabhāṣyābdhī phaṇibhāṣitabhāṣyābdhīn
Instrumentalphaṇibhāṣitabhāṣyābdhinā phaṇibhāṣitabhāṣyābdhibhyām phaṇibhāṣitabhāṣyābdhibhiḥ
Dativephaṇibhāṣitabhāṣyābdhaye phaṇibhāṣitabhāṣyābdhibhyām phaṇibhāṣitabhāṣyābdhibhyaḥ
Ablativephaṇibhāṣitabhāṣyābdheḥ phaṇibhāṣitabhāṣyābdhibhyām phaṇibhāṣitabhāṣyābdhibhyaḥ
Genitivephaṇibhāṣitabhāṣyābdheḥ phaṇibhāṣitabhāṣyābdhyoḥ phaṇibhāṣitabhāṣyābdhīnām
Locativephaṇibhāṣitabhāṣyābdhau phaṇibhāṣitabhāṣyābdhyoḥ phaṇibhāṣitabhāṣyābdhiṣu

Compound phaṇibhāṣitabhāṣyābdhi -

Adverb -phaṇibhāṣitabhāṣyābdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria